भूय एव महाबाहो शृणु मे परमं वच:
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया -01
न मे विदु: सुरगणा: प्रभवं न महर्षय:
अहमादिर्हि देवानां महर्षीणां च सर्वश: -02
यो मामजमनादिं च वेत्ति लोकमहेश्वरम्
असंमूढ: स मर्त्येषु सर्वपापै: प्रमुच्यते -03
बुद्धिर्ज्ञानमसंमोह: क्षमा सत्यं दम: शम:
सुखं दु:खं भवोऽभावो भयं चाभयमेव च -04
अहिंसा समता तुष्टिस्तपो दानं यशोऽयश:
भवन्ति भावा भूतानां मत्त एव पृथग्विधा: -05
महर्षय: सप्त पूर्वे चत्वारोमनवस्तथा
मद्भावा मानसा जाता येषां लोक इमा: प्रजा: -06
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वत:
सोऽविकम्पेन योगेन युज्यते नात्र संशय: -07
अहं सर्वस्य प्रभवो मत्त: सर्वंप्रवर्तते
इति मत्वा भजन्ते मां बुधा भावसमन्विता: -08
मच्चित्ता मद्गतप्राणा बोधयन्त: परस्परम्
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च -09
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्
ददामि बुद्धियोगं तं येन मामुपयान्ति ते -10
तेषामेवानुकम्पार्थमहमज्ञानजं तम:
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता -11
परं ब्रह्म परं धाम पवित्रं परमंभवान्
पुरुषं शाश्वतं दिव्यमादिदेवमजंविभुम् -12
आहुस्त्वामृषय: सर्वे देवर्षिर्नारदस्तथा
असितो देवलो व्यास: स्वयं चैव ब्रवीषि मे -10.13
सर्वमेतदृतं मन्ये यन्मां वदसिकेशव
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवा: -14
स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम
भूतभावन भूतेश देवदेव जगत्पते -15
वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतय:
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि -16
कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन्
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया -17
विस्तरेणात्मनो योगं विभूतिं चजनार्दन
भूय: कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् -18
हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतय:
प्राधान्यत: कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे -19
अहमात्मा गुडाकेश सर्वभूताशयस्थित:
अहमादिश्च मध्यं च भूतानामन्त एव च -20
आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान्
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी -21
वेदानां सामवेदोऽस्मि देवानामस्मि वासव:
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना -22
रुद्राणां शंकरश्चास्मि वित्तेशो यक्षरक्षसाम्
वसूनां पावकश्चास्मि मेरु: शिखरिणामहम् -23
पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम्
सेनानीनामहं स्कन्द: सरसामस्मि सागर: -24
महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम्
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालय: -25
अश्वत्थ: सर्ववृक्षाणां देवर्षीणां चनारद:
गन्धर्वाणां चित्ररथ: सिद्धानां कपिलो: मुनि: -26
उच्चै:श्रवसमश्वानां विद्धि माममृतोद्भवम्
एेरावतं गजेन्द्राणां नराणां च नराधिपम् -27
आयुधानामहं वज्रं धेनूनामस्मि कामधुक्
प्राजनश्चास्मि कन्दर्प: सर्पाणामस्मि वासुकि: -28
अनन्तश्चास्मि नागानां वरुणो यादसामहम्
पितृणामर्यमा चास्मि यम: संयमतामहम् -29
प्राह्लादश्चास्मि दैत्यानां काल: कलयतामहम्
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् -30
पवन: पवतामस्मि राम: शस्त्रभृतामहम्
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी -31
सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन
अध्यात्मविद्या विद्यानां वाद: प्रवदतामहम् -32
अक्षराणामकारोऽस्मि द्वन्द्व: सामासिकस्य च
अहमेवाक्षय: कालो धाताऽहं विश्वतोमुख: -33
मृत्यु: सर्वहरश्चाहमुद्भवश्चभविष्यताम्
कीर्ति: श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृति: क्षमा -34
बृहत्साम तथा साम्नां गायत्री छन्दसामहम्
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकर: -35
द्यूतं छलयतामस्मि तेजस्तेऽजस्विनामहम्
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् -36
वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनंजय:
मुनीनामप्यहं व्यास: कवीनामुशना कवि: -37
दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम्
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् -38
यच्चापि सर्वभूतानां बीजं तदहमर्जुन
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् -39
नान्तोऽस्ति मम दिव्यानां विभूतीनां परंतप
एष तूद्देशत: प्रोक्तो विभूतेर्विस्तरो मया -40
यद्याद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेववा
तत्तदेवावगच्छ त्वं मम तेजोंऽशसंभवम् -41
अथवा बहुनैतेन किं ज्ञातेन तवार्जुन
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् -42