Apr 12, 2018

Bhagvad Geeta Adhyay-10


भूय एव महाबाहो शृणु मे परमं वच:
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया -01

न मे विदु: सुरगणा: प्रभवं न महर्षय:
अहमादिर्हि देवानां महर्षीणां च सर्वश: -02

यो मामजमनादिं च वेत्ति लोकमहेश्वरम्
असंमूढ: स मर्त्येषु सर्वपापै: प्रमुच्यते -03

बुद्धिर्ज्ञानमसंमोह: क्षमा सत्यं दम: शम:
सुखं दु:खं भवोऽभावो भयं चाभयमेव च -04

अहिंसा समता तुष्टिस्तपो दानं यशोऽयश:
भवन्ति भावा भूतानां मत्त एव पृथग्विधा: -05

महर्षय: सप्त पूर्वे चत्वारोमनवस्तथा
मद्भावा मानसा जाता येषां लोक इमा: प्रजा: -06

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वत:
सोऽविकम्पेन योगेन युज्यते नात्र संशय: -07

अहं सर्वस्य प्रभवो मत्त: सर्वंप्रवर्तते
इति मत्वा भजन्ते मां बुधा भावसमन्विता: -08

मच्चित्ता मद्गतप्राणा बोधयन्त: परस्परम्
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च -09

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्
ददामि बुद्धियोगं तं येन मामुपयान्ति ते -10

तेषामेवानुकम्पार्थमहमज्ञानजं तम:
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता -11

परं ब्रह्म परं धाम पवित्रं परमंभवान्
पुरुषं शाश्वतं दिव्यमादिदेवमजंविभुम् -12

आहुस्त्वामृषय: सर्वे देवर्षिर्नारदस्तथा
असितो देवलो व्यास: स्वयं चैव ब्रवीषि मे -10.13

सर्वमेतदृतं मन्ये यन्मां वदसिकेशव
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवा: -14

स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम
भूतभावन भूतेश देवदेव जगत्पते -15

वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतय:
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि -16

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन्
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया -17

विस्तरेणात्मनो योगं विभूतिं चजनार्दन
भूय: कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् -18

हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतय:
प्राधान्यत: कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे -19

अहमात्मा गुडाकेश सर्वभूताशयस्थित:
अहमादिश्च मध्यं च भूतानामन्त एव च -20

आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान्
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी -21

वेदानां सामवेदोऽस्मि देवानामस्मि वासव:
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना -22

रुद्राणां शंकरश्चास्मि वित्तेशो यक्षरक्षसाम्
वसूनां पावकश्चास्मि मेरु: शिखरिणामहम् -23

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम्
सेनानीनामहं स्कन्द: सरसामस्मि सागर: -24

महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम्
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालय: -25

अश्वत्थ: सर्ववृक्षाणां देवर्षीणां चनारद:
गन्धर्वाणां चित्ररथ: सिद्धानां कपिलो: मुनि: -26

उच्चै:श्रवसमश्वानां विद्धि माममृतोद्भवम्
एेरावतं गजेन्द्राणां नराणां च नराधिपम् -27

आयुधानामहं वज्रं धेनूनामस्मि कामधुक्
प्राजनश्चास्मि कन्दर्प: सर्पाणामस्मि वासुकि: -28

अनन्तश्चास्मि नागानां वरुणो यादसामहम्
पितृणामर्यमा चास्मि यम: संयमतामहम् -29

प्राह्लादश्चास्मि दैत्यानां काल: कलयतामहम्
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् -30

पवन: पवतामस्मि राम: शस्त्रभृतामहम्
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी -31

सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन
अध्यात्मविद्या विद्यानां वाद: प्रवदतामहम् -32

अक्षराणामकारोऽस्मि द्वन्द्व: सामासिकस्य च
अहमेवाक्षय: कालो धाताऽहं विश्वतोमुख: -33

मृत्यु: सर्वहरश्चाहमुद्भवश्चभविष्यताम्
कीर्ति: श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृति: क्षमा -34

बृहत्साम तथा साम्नां गायत्री छन्दसामहम्
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकर: -35

द्यूतं छलयतामस्मि तेजस्तेऽजस्विनामहम्
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् -36

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनंजय:
मुनीनामप्यहं व्यास: कवीनामुशना कवि: -37

दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम्
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् -38

यच्चापि सर्वभूतानां बीजं तदहमर्जुन
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् -39

नान्तोऽस्ति मम दिव्यानां विभूतीनां परंतप
एष तूद्देशत: प्रोक्तो विभूतेर्विस्तरो मया -40

यद्याद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेववा
तत्तदेवावगच्छ त्वं मम तेजोंऽशसंभवम् -41

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् -42

Ma Mogal madi, મોગલ માડી

માં તું ચૌદ ભુવન મા રેહતી,  ઉંઢળ માં આભ લેતી, છોરું ને ખમ્મા કહેતી મારી, મોગલ માડી. લળી લળી પાય લાગું, એ દયાળી દયા માંગુ મારી, મોગલ માડી.   ...